कृदन्तरूपाणि - अभि + श्चुत् + सन् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचुश्चुतिषणम् / अभिचुश्चोतिषणम्
अनीयर्
अभिचुश्चुतिषणीयः / अभिचुश्चोतिषणीयः - अभिचुश्चुतिषणीया / अभिचुश्चोतिषणीया
ण्वुल्
अभिचुश्चुतिषकः / अभिचुश्चोतिषकः - अभिचुश्चुतिषिका / अभिचुश्चोतिषिका
तुमुँन्
अभिचुश्चुतिषितुम् / अभिचुश्चोतिषितुम्
तव्य
अभिचुश्चुतिषितव्यः / अभिचुश्चोतिषितव्यः - अभिचुश्चुतिषितव्या / अभिचुश्चोतिषितव्या
तृच्
अभिचुश्चुतिषिता / अभिचुश्चोतिषिता - अभिचुश्चुतिषित्री / अभिचुश्चोतिषित्री
ल्यप्
अभिचुश्चुतिष्य / अभिचुश्चोतिष्य
क्तवतुँ
अभिचुश्चुतिषितवान् / अभिचुश्चोतिषितवान् - अभिचुश्चुतिषितवती / अभिचुश्चोतिषितवती
क्त
अभिचुश्चुतिषितः / अभिचुश्चोतिषितः - अभिचुश्चुतिषिता / अभिचुश्चोतिषिता
शतृँ
अभिचुश्चुतिषन् / अभिचुश्चोतिषन् - अभिचुश्चुतिषन्ती / अभिचुश्चोतिषन्ती
यत्
अभिचुश्चुतिष्यः / अभिचुश्चोतिष्यः - अभिचुश्चुतिष्या / अभिचुश्चोतिष्या
अच्
अभिचुश्चुतिषः / अभिचुश्चोतिषः - अभिचुश्चुतिषा - अभिचुश्चोतिषा
घञ्
अभिचुश्चुतिषः / अभिचुश्चोतिषः
अभिचुश्चुतिषा / अभिचुश्चोतिषा


सनादि प्रत्ययाः

उपसर्गाः