कृदन्तरूपाणि - अभि + श्चुत् + णिच् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्चोतनम्
अनीयर्
अभिश्चोतनीयः - अभिश्चोतनीया
ण्वुल्
अभिश्चोतकः - अभिश्चोतिका
तुमुँन्
अभिश्चोतयितुम्
तव्य
अभिश्चोतयितव्यः - अभिश्चोतयितव्या
तृच्
अभिश्चोतयिता - अभिश्चोतयित्री
ल्यप्
अभिश्चोत्य
क्तवतुँ
अभिश्चोतितवान् - अभिश्चोतितवती
क्त
अभिश्चोतितः - अभिश्चोतिता
शतृँ
अभिश्चोतयन् - अभिश्चोतयन्ती
शानच्
अभिश्चोतयमानः - अभिश्चोतयमाना
यत्
अभिश्चोत्यः - अभिश्चोत्या
अच्
अभिश्चोतः - अभिश्चोता
युच्
अभिश्चोतना


सनादि प्रत्ययाः

उपसर्गाः