कृदन्तरूपाणि - प्रति + श्चुत् + णिच् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिश्चोतनम्
अनीयर्
प्रतिश्चोतनीयः - प्रतिश्चोतनीया
ण्वुल्
प्रतिश्चोतकः - प्रतिश्चोतिका
तुमुँन्
प्रतिश्चोतयितुम्
तव्य
प्रतिश्चोतयितव्यः - प्रतिश्चोतयितव्या
तृच्
प्रतिश्चोतयिता - प्रतिश्चोतयित्री
ल्यप्
प्रतिश्चोत्य
क्तवतुँ
प्रतिश्चोतितवान् - प्रतिश्चोतितवती
क्त
प्रतिश्चोतितः - प्रतिश्चोतिता
शतृँ
प्रतिश्चोतयन् - प्रतिश्चोतयन्ती
शानच्
प्रतिश्चोतयमानः - प्रतिश्चोतयमाना
यत्
प्रतिश्चोत्यः - प्रतिश्चोत्या
अच्
प्रतिश्चोतः - प्रतिश्चोता
युच्
प्रतिश्चोतना


सनादि प्रत्ययाः

उपसर्गाः