कृदन्तरूपाणि - प्रति + श्चुत् - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिश्चोतनम्
अनीयर्
प्रतिश्चोतनीयः - प्रतिश्चोतनीया
ण्वुल्
प्रतिश्चोतकः - प्रतिश्चोतिका
तुमुँन्
प्रतिश्चोतितुम्
तव्य
प्रतिश्चोतितव्यः - प्रतिश्चोतितव्या
तृच्
प्रतिश्चोतिता - प्रतिश्चोतित्री
ल्यप्
प्रतिश्चुत्य
क्तवतुँ
प्रतिश्चोतितवान् / प्रतिश्चुतितवान् - प्रतिश्चोतितवती / प्रतिश्चुतितवती
क्त
प्रतिश्चोतितः / प्रतिश्चुतितः - प्रतिश्चोतिता / प्रतिश्चुतिता
शतृँ
प्रतिश्चोतन् - प्रतिश्चोतन्ती
ण्यत्
प्रतिश्चोत्यः - प्रतिश्चोत्या
घञ्
प्रतिश्चोतः
प्रतिश्चुतः - प्रतिश्चुता
क्तिन्
प्रतिश्चुत्तिः


सनादि प्रत्ययाः

उपसर्गाः