कृदन्तरूपाणि - प्रति + रिङ्ग् + णिच्+सन् - रिगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिरिरिङ्गयिषणम्
अनीयर्
प्रतिरिरिङ्गयिषणीयः - प्रतिरिरिङ्गयिषणीया
ण्वुल्
प्रतिरिरिङ्गयिषकः - प्रतिरिरिङ्गयिषिका
तुमुँन्
प्रतिरिरिङ्गयिषितुम्
तव्य
प्रतिरिरिङ्गयिषितव्यः - प्रतिरिरिङ्गयिषितव्या
तृच्
प्रतिरिरिङ्गयिषिता - प्रतिरिरिङ्गयिषित्री
ल्यप्
प्रतिरिरिङ्गयिष्य
क्तवतुँ
प्रतिरिरिङ्गयिषितवान् - प्रतिरिरिङ्गयिषितवती
क्त
प्रतिरिरिङ्गयिषितः - प्रतिरिरिङ्गयिषिता
शतृँ
प्रतिरिरिङ्गयिषन् - प्रतिरिरिङ्गयिषन्ती
शानच्
प्रतिरिरिङ्गयिषमाणः - प्रतिरिरिङ्गयिषमाणा
यत्
प्रतिरिरिङ्गयिष्यः - प्रतिरिरिङ्गयिष्या
अच्
प्रतिरिरिङ्गयिषः - प्रतिरिरिङ्गयिषा
घञ्
प्रतिरिरिङ्गयिषः
प्रतिरिरिङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः