कृदन्तरूपाणि - उप + रिङ्ग् + णिच् + सन् - रिगिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपरिरिङ्गयिषणम्
अनीयर्
उपरिरिङ्गयिषणीयः - उपरिरिङ्गयिषणीया
ण्वुल्
उपरिरिङ्गयिषकः - उपरिरिङ्गयिषिका
तुमुँन्
उपरिरिङ्गयिषितुम्
तव्य
उपरिरिङ्गयिषितव्यः - उपरिरिङ्गयिषितव्या
तृच्
उपरिरिङ्गयिषिता - उपरिरिङ्गयिषित्री
ल्यप्
उपरिरिङ्गयिष्य
क्तवतुँ
उपरिरिङ्गयिषितवान् - उपरिरिङ्गयिषितवती
क्त
उपरिरिङ्गयिषितः - उपरिरिङ्गयिषिता
शतृँ
उपरिरिङ्गयिषन् - उपरिरिङ्गयिषन्ती
शानच्
उपरिरिङ्गयिषमाणः - उपरिरिङ्गयिषमाणा
यत्
उपरिरिङ्गयिष्यः - उपरिरिङ्गयिष्या
अच्
उपरिरिङ्गयिषः - उपरिरिङ्गयिषा
घञ्
उपरिरिङ्गयिषः
उपरिरिङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः