कृदन्तरूपाणि - अपि + रिङ्ग् + णिच्+सन् - रिगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिरिरिङ्गयिषणम्
अनीयर्
अपिरिरिङ्गयिषणीयः - अपिरिरिङ्गयिषणीया
ण्वुल्
अपिरिरिङ्गयिषकः - अपिरिरिङ्गयिषिका
तुमुँन्
अपिरिरिङ्गयिषितुम्
तव्य
अपिरिरिङ्गयिषितव्यः - अपिरिरिङ्गयिषितव्या
तृच्
अपिरिरिङ्गयिषिता - अपिरिरिङ्गयिषित्री
ल्यप्
अपिरिरिङ्गयिष्य
क्तवतुँ
अपिरिरिङ्गयिषितवान् - अपिरिरिङ्गयिषितवती
क्त
अपिरिरिङ्गयिषितः - अपिरिरिङ्गयिषिता
शतृँ
अपिरिरिङ्गयिषन् - अपिरिरिङ्गयिषन्ती
शानच्
अपिरिरिङ्गयिषमाणः - अपिरिरिङ्गयिषमाणा
यत्
अपिरिरिङ्गयिष्यः - अपिरिरिङ्गयिष्या
अच्
अपिरिरिङ्गयिषः - अपिरिरिङ्गयिषा
घञ्
अपिरिरिङ्गयिषः
अपिरिरिङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः