कृदन्तरूपाणि - नि + रिङ्ग् + णिच्+सन् - रिगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरिरिङ्गयिषणम्
अनीयर्
निरिरिङ्गयिषणीयः - निरिरिङ्गयिषणीया
ण्वुल्
निरिरिङ्गयिषकः - निरिरिङ्गयिषिका
तुमुँन्
निरिरिङ्गयिषितुम्
तव्य
निरिरिङ्गयिषितव्यः - निरिरिङ्गयिषितव्या
तृच्
निरिरिङ्गयिषिता - निरिरिङ्गयिषित्री
ल्यप्
निरिरिङ्गयिष्य
क्तवतुँ
निरिरिङ्गयिषितवान् - निरिरिङ्गयिषितवती
क्त
निरिरिङ्गयिषितः - निरिरिङ्गयिषिता
शतृँ
निरिरिङ्गयिषन् - निरिरिङ्गयिषन्ती
शानच्
निरिरिङ्गयिषमाणः - निरिरिङ्गयिषमाणा
यत्
निरिरिङ्गयिष्यः - निरिरिङ्गयिष्या
अच्
निरिरिङ्गयिषः - निरिरिङ्गयिषा
घञ्
निरिरिङ्गयिषः
निरिरिङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः