कृदन्तरूपाणि - प्र + रिङ्ग् + णिच्+सन् - रिगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्ररिरिङ्गयिषणम्
अनीयर्
प्ररिरिङ्गयिषणीयः - प्ररिरिङ्गयिषणीया
ण्वुल्
प्ररिरिङ्गयिषकः - प्ररिरिङ्गयिषिका
तुमुँन्
प्ररिरिङ्गयिषितुम्
तव्य
प्ररिरिङ्गयिषितव्यः - प्ररिरिङ्गयिषितव्या
तृच्
प्ररिरिङ्गयिषिता - प्ररिरिङ्गयिषित्री
ल्यप्
प्ररिरिङ्गयिष्य
क्तवतुँ
प्ररिरिङ्गयिषितवान् - प्ररिरिङ्गयिषितवती
क्त
प्ररिरिङ्गयिषितः - प्ररिरिङ्गयिषिता
शतृँ
प्ररिरिङ्गयिषन् - प्ररिरिङ्गयिषन्ती
शानच्
प्ररिरिङ्गयिषमाणः - प्ररिरिङ्गयिषमाणा
यत्
प्ररिरिङ्गयिष्यः - प्ररिरिङ्गयिष्या
अच्
प्ररिरिङ्गयिषः - प्ररिरिङ्गयिषा
घञ्
प्ररिरिङ्गयिषः
प्ररिरिङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः