कृदन्तरूपाणि - परा + रु - रु शब्दे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारवणम्
अनीयर्
परारवणीयः - परारवणीया
ण्वुल्
परारावकः - पराराविका
तुमुँन्
परारवितुम्
तव्य
परारवितव्यः - परारवितव्या
तृच्
परारविता - परारवित्री
ल्यप्
परारुत्य
क्तवतुँ
परारुतवान् - परारुतवती
क्त
परारुतः - परारुता
शतृँ
परारुवन् - परारुवती
यत्
परारव्यः - परारव्या
ण्यत्
पराराव्यः - पराराव्या
अच्
परारवः - परारवा
घञ्
परारावः
क्तिन्
परारुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः