कृदन्तरूपाणि - वि + रु - रु शब्दे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विरवणम्
अनीयर्
विरवणीयः - विरवणीया
ण्वुल्
विरावकः - विराविका
तुमुँन्
विरवितुम्
तव्य
विरवितव्यः - विरवितव्या
तृच्
विरविता - विरवित्री
ल्यप्
विरुत्य
क्तवतुँ
विरुतवान् - विरुतवती
क्त
विरुतः - विरुता
शतृँ
विरुवन् - विरुवती
यत्
विरव्यः - विरव्या
ण्यत्
विराव्यः - विराव्या
अच्
विरवः - विरवा
घञ्
विरावः
क्तिन्
विरुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः