कृदन्तरूपाणि - निर् + रु - रु शब्दे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीरवणम्
अनीयर्
नीरवणीयः - नीरवणीया
ण्वुल्
नीरावकः - नीराविका
तुमुँन्
नीरवितुम्
तव्य
नीरवितव्यः - नीरवितव्या
तृच्
नीरविता - नीरवित्री
ल्यप्
नीरुत्य
क्तवतुँ
नीरुतवान् - नीरुतवती
क्त
नीरुतः - नीरुता
शतृँ
नीरुवन् - नीरुवती
यत्
नीरव्यः - नीरव्या
ण्यत्
नीराव्यः - नीराव्या
अच्
नीरवः - नीरवा
घञ्
नीरावः
क्तिन्
नीरुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः