कृदन्तरूपाणि - अभि + रु - रु शब्दे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरवणम्
अनीयर्
अभिरवणीयः - अभिरवणीया
ण्वुल्
अभिरावकः - अभिराविका
तुमुँन्
अभिरवितुम्
तव्य
अभिरवितव्यः - अभिरवितव्या
तृच्
अभिरविता - अभिरवित्री
ल्यप्
अभिरुत्य
क्तवतुँ
अभिरुतवान् - अभिरुतवती
क्त
अभिरुतः - अभिरुता
शतृँ
अभिरुवन् - अभिरुवती
यत्
अभिरव्यः - अभिरव्या
ण्यत्
अभिराव्यः - अभिराव्या
अच्
अभिरवः - अभिरवा
घञ्
अभिरावः
क्तिन्
अभिरुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः