कृदन्तरूपाणि - अभि + रु + यङ्लुक् - रु शब्दे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरोरवणम्
अनीयर्
अभिरोरवणीयः - अभिरोरवणीया
ण्वुल्
अभिरोरावकः - अभिरोराविका
तुमुँन्
अभिरोरवितुम्
तव्य
अभिरोरवितव्यः - अभिरोरवितव्या
तृच्
अभिरोरविता - अभिरोरवित्री
ल्यप्
अभिरोरुत्य
क्तवतुँ
अभिरोरुवितवान् - अभिरोरुवितवती
क्त
अभिरोरुवितः - अभिरोरुविता
शतृँ
अभिरोरुवन् - अभिरोरुवती
यत्
अभिरोरव्यः - अभिरोरव्या
ण्यत्
अभिरोराव्यः - अभिरोराव्या
अच्
अभिरोरुवः - अभिरोरुवा
अप्
अभिरोरवः
अभिरोरवा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः