कृदन्तरूपाणि - परा + रु + यङ्लुक् - रु शब्दे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारोरवणम्
अनीयर्
परारोरवणीयः - परारोरवणीया
ण्वुल्
परारोरावकः - परारोराविका
तुमुँन्
परारोरवितुम्
तव्य
परारोरवितव्यः - परारोरवितव्या
तृच्
परारोरविता - परारोरवित्री
ल्यप्
परारोरुत्य
क्तवतुँ
परारोरुवितवान् - परारोरुवितवती
क्त
परारोरुवितः - परारोरुविता
शतृँ
परारोरुवन् - परारोरुवती
यत्
परारोरव्यः - परारोरव्या
ण्यत्
परारोराव्यः - परारोराव्या
अच्
परारोरुवः - परारोरुवा
अप्
परारोरवः
परारोरवा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः