कृदन्तरूपाणि - अधि + रु + यङ्लुक् - रु शब्दे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिरोरवणम्
अनीयर्
अधिरोरवणीयः - अधिरोरवणीया
ण्वुल्
अधिरोरावकः - अधिरोराविका
तुमुँन्
अधिरोरवितुम्
तव्य
अधिरोरवितव्यः - अधिरोरवितव्या
तृच्
अधिरोरविता - अधिरोरवित्री
ल्यप्
अधिरोरुत्य
क्तवतुँ
अधिरोरुवितवान् - अधिरोरुवितवती
क्त
अधिरोरुवितः - अधिरोरुविता
शतृँ
अधिरोरुवन् - अधिरोरुवती
यत्
अधिरोरव्यः - अधिरोरव्या
ण्यत्
अधिरोराव्यः - अधिरोराव्या
अच्
अधिरोरुवः - अधिरोरुवा
अप्
अधिरोरवः
अधिरोरवा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः