कृदन्तरूपाणि - निस् + रु + यङ्लुक् - रु शब्दे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीरोरवणम्
अनीयर्
नीरोरवणीयः - नीरोरवणीया
ण्वुल्
नीरोरावकः - नीरोराविका
तुमुँन्
नीरोरवितुम्
तव्य
नीरोरवितव्यः - नीरोरवितव्या
तृच्
नीरोरविता - नीरोरवित्री
ल्यप्
नीरोरुत्य
क्तवतुँ
नीरोरुवितवान् - नीरोरुवितवती
क्त
नीरोरुवितः - नीरोरुविता
शतृँ
नीरोरुवन् - नीरोरुवती
यत्
नीरोरव्यः - नीरोरव्या
ण्यत्
नीरोराव्यः - नीरोराव्या
अच्
नीरोरुवः - नीरोरुवा
अप्
नीरोरवः
नीरोरवा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः