कृदन्तरूपाणि - नि + रु - रु शब्दे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरवणम्
अनीयर्
निरवणीयः - निरवणीया
ण्वुल्
निरावकः - निराविका
तुमुँन्
निरवितुम्
तव्य
निरवितव्यः - निरवितव्या
तृच्
निरविता - निरवित्री
ल्यप्
निरुत्य
क्तवतुँ
निरुतवान् - निरुतवती
क्त
निरुतः - निरुता
शतृँ
निरुवन् - निरुवती
यत्
निरव्यः - निरव्या
ण्यत्
निराव्यः - निराव्या
अच्
निरवः - निरवा
घञ्
निरावः
क्तिन्
निरुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः