कृदन्तरूपाणि - दुर् + रु - रु शब्दे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दूरवणम्
अनीयर्
दूरवणीयः - दूरवणीया
ण्वुल्
दूरावकः - दूराविका
तुमुँन्
दूरवितुम्
तव्य
दूरवितव्यः - दूरवितव्या
तृच्
दूरविता - दूरवित्री
ल्यप्
दूरुत्य
क्तवतुँ
दूरुतवान् - दूरुतवती
क्त
दूरुतः - दूरुता
शतृँ
दूरुवन् - दूरुवती
यत्
दूरव्यः - दूरव्या
ण्यत्
दूराव्यः - दूराव्या
अच्
दूरवः - दूरवा
घञ्
दूरावः
क्तिन्
दूरुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः