कृदन्तरूपाणि - परि + रु - रु शब्दे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरवणम्
अनीयर्
परिरवणीयः - परिरवणीया
ण्वुल्
परिरावकः - परिराविका
तुमुँन्
परिरवितुम्
तव्य
परिरवितव्यः - परिरवितव्या
तृच्
परिरविता - परिरवित्री
ल्यप्
परिरुत्य
क्तवतुँ
परिरुतवान् - परिरुतवती
क्त
परिरुतः - परिरुता
शतृँ
परिरुवन् - परिरुवती
यत्
परिरव्यः - परिरव्या
ण्यत्
परिराव्यः - परिराव्या
अच्
परिरवः - परिरवा
घञ्
परिरावः
क्तिन्
परिरुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः