कृदन्तरूपाणि - परा + रिङ्ख् + सन् - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारिरिङ्खिषणम्
अनीयर्
परारिरिङ्खिषणीयः - परारिरिङ्खिषणीया
ण्वुल्
परारिरिङ्खिषकः - परारिरिङ्खिषिका
तुमुँन्
परारिरिङ्खिषितुम्
तव्य
परारिरिङ्खिषितव्यः - परारिरिङ्खिषितव्या
तृच्
परारिरिङ्खिषिता - परारिरिङ्खिषित्री
ल्यप्
परारिरिङ्खिष्य
क्तवतुँ
परारिरिङ्खिषितवान् - परारिरिङ्खिषितवती
क्त
परारिरिङ्खिषितः - परारिरिङ्खिषिता
शतृँ
परारिरिङ्खिषन् - परारिरिङ्खिषन्ती
यत्
परारिरिङ्खिष्यः - परारिरिङ्खिष्या
अच्
परारिरिङ्खिषः - परारिरिङ्खिषा
घञ्
परारिरिङ्खिषः
परारिरिङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः