कृदन्तरूपाणि - सम् + रिङ्ख् + सन् - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संरिरिङ्खिषणम्
अनीयर्
संरिरिङ्खिषणीयः - संरिरिङ्खिषणीया
ण्वुल्
संरिरिङ्खिषकः - संरिरिङ्खिषिका
तुमुँन्
संरिरिङ्खिषितुम्
तव्य
संरिरिङ्खिषितव्यः - संरिरिङ्खिषितव्या
तृच्
संरिरिङ्खिषिता - संरिरिङ्खिषित्री
ल्यप्
संरिरिङ्खिष्य
क्तवतुँ
संरिरिङ्खिषितवान् - संरिरिङ्खिषितवती
क्त
संरिरिङ्खिषितः - संरिरिङ्खिषिता
शतृँ
संरिरिङ्खिषन् - संरिरिङ्खिषन्ती
यत्
संरिरिङ्खिष्यः - संरिरिङ्खिष्या
अच्
संरिरिङ्खिषः - संरिरिङ्खिषा
घञ्
संरिरिङ्खिषः
संरिरिङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः