कृदन्तरूपाणि - अधि + रिङ्ख् + सन् - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिरिरिङ्खिषणम्
अनीयर्
अधिरिरिङ्खिषणीयः - अधिरिरिङ्खिषणीया
ण्वुल्
अधिरिरिङ्खिषकः - अधिरिरिङ्खिषिका
तुमुँन्
अधिरिरिङ्खिषितुम्
तव्य
अधिरिरिङ्खिषितव्यः - अधिरिरिङ्खिषितव्या
तृच्
अधिरिरिङ्खिषिता - अधिरिरिङ्खिषित्री
ल्यप्
अधिरिरिङ्खिष्य
क्तवतुँ
अधिरिरिङ्खिषितवान् - अधिरिरिङ्खिषितवती
क्त
अधिरिरिङ्खिषितः - अधिरिरिङ्खिषिता
शतृँ
अधिरिरिङ्खिषन् - अधिरिरिङ्खिषन्ती
यत्
अधिरिरिङ्खिष्यः - अधिरिरिङ्खिष्या
अच्
अधिरिरिङ्खिषः - अधिरिरिङ्खिषा
घञ्
अधिरिरिङ्खिषः
अधिरिरिङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः