कृदन्तरूपाणि - नि + रिङ्ख् + सन् - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरिरिङ्खिषणम्
अनीयर्
निरिरिङ्खिषणीयः - निरिरिङ्खिषणीया
ण्वुल्
निरिरिङ्खिषकः - निरिरिङ्खिषिका
तुमुँन्
निरिरिङ्खिषितुम्
तव्य
निरिरिङ्खिषितव्यः - निरिरिङ्खिषितव्या
तृच्
निरिरिङ्खिषिता - निरिरिङ्खिषित्री
ल्यप्
निरिरिङ्खिष्य
क्तवतुँ
निरिरिङ्खिषितवान् - निरिरिङ्खिषितवती
क्त
निरिरिङ्खिषितः - निरिरिङ्खिषिता
शतृँ
निरिरिङ्खिषन् - निरिरिङ्खिषन्ती
यत्
निरिरिङ्खिष्यः - निरिरिङ्खिष्या
अच्
निरिरिङ्खिषः - निरिरिङ्खिषा
घञ्
निरिरिङ्खिषः
निरिरिङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः