कृदन्तरूपाणि - अति + रिङ्ख् + सन् - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिरिरिङ्खिषणम्
अनीयर्
अतिरिरिङ्खिषणीयः - अतिरिरिङ्खिषणीया
ण्वुल्
अतिरिरिङ्खिषकः - अतिरिरिङ्खिषिका
तुमुँन्
अतिरिरिङ्खिषितुम्
तव्य
अतिरिरिङ्खिषितव्यः - अतिरिरिङ्खिषितव्या
तृच्
अतिरिरिङ्खिषिता - अतिरिरिङ्खिषित्री
ल्यप्
अतिरिरिङ्खिष्य
क्तवतुँ
अतिरिरिङ्खिषितवान् - अतिरिरिङ्खिषितवती
क्त
अतिरिरिङ्खिषितः - अतिरिरिङ्खिषिता
शतृँ
अतिरिरिङ्खिषन् - अतिरिरिङ्खिषन्ती
यत्
अतिरिरिङ्खिष्यः - अतिरिरिङ्खिष्या
अच्
अतिरिरिङ्खिषः - अतिरिरिङ्खिषा
घञ्
अतिरिरिङ्खिषः
अतिरिरिङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः