कृदन्तरूपाणि - प्रति + रिङ्ख् + सन् - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिरिरिङ्खिषणम्
अनीयर्
प्रतिरिरिङ्खिषणीयः - प्रतिरिरिङ्खिषणीया
ण्वुल्
प्रतिरिरिङ्खिषकः - प्रतिरिरिङ्खिषिका
तुमुँन्
प्रतिरिरिङ्खिषितुम्
तव्य
प्रतिरिरिङ्खिषितव्यः - प्रतिरिरिङ्खिषितव्या
तृच्
प्रतिरिरिङ्खिषिता - प्रतिरिरिङ्खिषित्री
ल्यप्
प्रतिरिरिङ्खिष्य
क्तवतुँ
प्रतिरिरिङ्खिषितवान् - प्रतिरिरिङ्खिषितवती
क्त
प्रतिरिरिङ्खिषितः - प्रतिरिरिङ्खिषिता
शतृँ
प्रतिरिरिङ्खिषन् - प्रतिरिरिङ्खिषन्ती
यत्
प्रतिरिरिङ्खिष्यः - प्रतिरिरिङ्खिष्या
अच्
प्रतिरिरिङ्खिषः - प्रतिरिरिङ्खिषा
घञ्
प्रतिरिरिङ्खिषः
प्रतिरिरिङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः