कृदन्तरूपाणि - रिङ्ख् + सन् - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिरिङ्खिषणम्
अनीयर्
रिरिङ्खिषणीयः - रिरिङ्खिषणीया
ण्वुल्
रिरिङ्खिषकः - रिरिङ्खिषिका
तुमुँन्
रिरिङ्खिषितुम्
तव्य
रिरिङ्खिषितव्यः - रिरिङ्खिषितव्या
तृच्
रिरिङ्खिषिता - रिरिङ्खिषित्री
क्त्वा
रिरिङ्खिषित्वा
क्तवतुँ
रिरिङ्खिषितवान् - रिरिङ्खिषितवती
क्त
रिरिङ्खिषितः - रिरिङ्खिषिता
शतृँ
रिरिङ्खिषन् - रिरिङ्खिषन्ती
यत्
रिरिङ्खिष्यः - रिरिङ्खिष्या
अच्
रिरिङ्खिषः - रिरिङ्खिषा
घञ्
रिरिङ्खिषः
रिरिङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः