कृदन्तरूपाणि - परा + रिङ्ख् - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारिङ्खणम्
अनीयर्
परारिङ्खणीयः - परारिङ्खणीया
ण्वुल्
परारिङ्खकः - परारिङ्खिका
तुमुँन्
परारिङ्खितुम्
तव्य
परारिङ्खितव्यः - परारिङ्खितव्या
तृच्
परारिङ्खिता - परारिङ्खित्री
ल्यप्
परारिङ्ख्य
क्तवतुँ
परारिङ्खितवान् - परारिङ्खितवती
क्त
परारिङ्खितः - परारिङ्खिता
शतृँ
परारिङ्खन् - परारिङ्खन्ती
ण्यत्
परारिङ्ख्यः - परारिङ्ख्या
घञ्
परारिङ्खः
परारिङ्खः - परारिङ्खा
परारिङ्खा


सनादि प्रत्ययाः

उपसर्गाः