कृदन्तरूपाणि - परा + पञ्च् + णिच् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परापञ्चनम्
अनीयर्
परापञ्चनीयः - परापञ्चनीया
ण्वुल्
परापञ्चकः - परापञ्चिका
तुमुँन्
परापञ्चयितुम्
तव्य
परापञ्चयितव्यः - परापञ्चयितव्या
तृच्
परापञ्चयिता - परापञ्चयित्री
ल्यप्
परापञ्च्य
क्तवतुँ
परापञ्चितवान् - परापञ्चितवती
क्त
परापञ्चितः - परापञ्चिता
शतृँ
परापञ्चयन् - परापञ्चयन्ती
शानच्
परापञ्चयमानः - परापञ्चयमाना
यत्
परापञ्च्यः - परापञ्च्या
अच्
परापञ्चः - परापञ्चा
युच्
परापञ्चना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः