कृदन्तरूपाणि - अभि + पञ्च् + णिच् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिपञ्चनम्
अनीयर्
अभिपञ्चनीयः - अभिपञ्चनीया
ण्वुल्
अभिपञ्चकः - अभिपञ्चिका
तुमुँन्
अभिपञ्चयितुम्
तव्य
अभिपञ्चयितव्यः - अभिपञ्चयितव्या
तृच्
अभिपञ्चयिता - अभिपञ्चयित्री
ल्यप्
अभिपञ्च्य
क्तवतुँ
अभिपञ्चितवान् - अभिपञ्चितवती
क्त
अभिपञ्चितः - अभिपञ्चिता
शतृँ
अभिपञ्चयन् - अभिपञ्चयन्ती
शानच्
अभिपञ्चयमानः - अभिपञ्चयमाना
यत्
अभिपञ्च्यः - अभिपञ्च्या
अच्
अभिपञ्चः - अभिपञ्चा
युच्
अभिपञ्चना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः