कृदन्तरूपाणि - अधि + पञ्च् + णिच् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिपञ्चनम्
अनीयर्
अधिपञ्चनीयः - अधिपञ्चनीया
ण्वुल्
अधिपञ्चकः - अधिपञ्चिका
तुमुँन्
अधिपञ्चयितुम्
तव्य
अधिपञ्चयितव्यः - अधिपञ्चयितव्या
तृच्
अधिपञ्चयिता - अधिपञ्चयित्री
ल्यप्
अधिपञ्च्य
क्तवतुँ
अधिपञ्चितवान् - अधिपञ्चितवती
क्त
अधिपञ्चितः - अधिपञ्चिता
शतृँ
अधिपञ्चयन् - अधिपञ्चयन्ती
शानच्
अधिपञ्चयमानः - अधिपञ्चयमाना
यत्
अधिपञ्च्यः - अधिपञ्च्या
अच्
अधिपञ्चः - अधिपञ्चा
युच्
अधिपञ्चना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः