कृदन्तरूपाणि - प्रति + पञ्च् + णिच् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिपञ्चनम्
अनीयर्
प्रतिपञ्चनीयः - प्रतिपञ्चनीया
ण्वुल्
प्रतिपञ्चकः - प्रतिपञ्चिका
तुमुँन्
प्रतिपञ्चयितुम्
तव्य
प्रतिपञ्चयितव्यः - प्रतिपञ्चयितव्या
तृच्
प्रतिपञ्चयिता - प्रतिपञ्चयित्री
ल्यप्
प्रतिपञ्च्य
क्तवतुँ
प्रतिपञ्चितवान् - प्रतिपञ्चितवती
क्त
प्रतिपञ्चितः - प्रतिपञ्चिता
शतृँ
प्रतिपञ्चयन् - प्रतिपञ्चयन्ती
शानच्
प्रतिपञ्चयमानः - प्रतिपञ्चयमाना
यत्
प्रतिपञ्च्यः - प्रतिपञ्च्या
अच्
प्रतिपञ्चः - प्रतिपञ्चा
युच्
प्रतिपञ्चना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः