कृदन्तरूपाणि - नि + पञ्च् + णिच् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निपञ्चनम्
अनीयर्
निपञ्चनीयः - निपञ्चनीया
ण्वुल्
निपञ्चकः - निपञ्चिका
तुमुँन्
निपञ्चयितुम्
तव्य
निपञ्चयितव्यः - निपञ्चयितव्या
तृच्
निपञ्चयिता - निपञ्चयित्री
ल्यप्
निपञ्च्य
क्तवतुँ
निपञ्चितवान् - निपञ्चितवती
क्त
निपञ्चितः - निपञ्चिता
शतृँ
निपञ्चयन् - निपञ्चयन्ती
शानच्
निपञ्चयमानः - निपञ्चयमाना
यत्
निपञ्च्यः - निपञ्च्या
अच्
निपञ्चः - निपञ्चा
युच्
निपञ्चना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः