कृदन्तरूपाणि - नि + पञ्च् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निपञ्चनम्
अनीयर्
निपञ्चनीयः - निपञ्चनीया
ण्वुल्
निपञ्चकः - निपञ्चिका
तुमुँन्
निपञ्चितुम्
तव्य
निपञ्चितव्यः - निपञ्चितव्या
तृच्
निपञ्चिता - निपञ्चित्री
ल्यप्
निपञ्च्य
क्तवतुँ
निपञ्चितवान् - निपञ्चितवती
क्त
निपञ्चितः - निपञ्चिता
शानच्
निपञ्चमानः - निपञ्चमाना
ण्यत्
निपञ्च्यः - निपञ्च्या
अच्
निपञ्चः - निपञ्चा
घञ्
निपञ्चः
निपञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः