कृदन्तरूपाणि - वि + पञ्च् + णिच् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विपञ्चनम्
अनीयर्
विपञ्चनीयः - विपञ्चनीया
ण्वुल्
विपञ्चकः - विपञ्चिका
तुमुँन्
विपञ्चयितुम्
तव्य
विपञ्चयितव्यः - विपञ्चयितव्या
तृच्
विपञ्चयिता - विपञ्चयित्री
ल्यप्
विपञ्च्य
क्तवतुँ
विपञ्चितवान् - विपञ्चितवती
क्त
विपञ्चितः - विपञ्चिता
शतृँ
विपञ्चयन् - विपञ्चयन्ती
शानच्
विपञ्चयमानः - विपञ्चयमाना
यत्
विपञ्च्यः - विपञ्च्या
अच्
विपञ्चः - विपञ्चा
युच्
विपञ्चना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः