कृदन्तरूपाणि - दुस् + पञ्च् + णिच् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पञ्चनम्
अनीयर्
दुष्पञ्चनीयः - दुष्पञ्चनीया
ण्वुल्
दुष्पञ्चकः - दुष्पञ्चिका
तुमुँन्
दुष्पञ्चयितुम्
तव्य
दुष्पञ्चयितव्यः - दुष्पञ्चयितव्या
तृच्
दुष्पञ्चयिता - दुष्पञ्चयित्री
ल्यप्
दुष्पञ्च्य
क्तवतुँ
दुष्पञ्चितवान् - दुष्पञ्चितवती
क्त
दुष्पञ्चितः - दुष्पञ्चिता
शतृँ
दुष्पञ्चयन् - दुष्पञ्चयन्ती
शानच्
दुष्पञ्चयमानः - दुष्पञ्चयमाना
यत्
दुष्पञ्च्यः - दुष्पञ्च्या
अच्
दुष्पञ्चः - दुष्पञ्चा
युच्
दुष्पञ्चना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः