कृदन्तरूपाणि - अधि + पञ्च् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिपञ्चनम्
अनीयर्
अधिपञ्चनीयः - अधिपञ्चनीया
ण्वुल्
अधिपञ्चकः - अधिपञ्चिका
तुमुँन्
अधिपञ्चितुम्
तव्य
अधिपञ्चितव्यः - अधिपञ्चितव्या
तृच्
अधिपञ्चिता - अधिपञ्चित्री
ल्यप्
अधिपञ्च्य
क्तवतुँ
अधिपञ्चितवान् - अधिपञ्चितवती
क्त
अधिपञ्चितः - अधिपञ्चिता
शानच्
अधिपञ्चमानः - अधिपञ्चमाना
ण्यत्
अधिपञ्च्यः - अधिपञ्च्या
अच्
अधिपञ्चः - अधिपञ्चा
घञ्
अधिपञ्चः
अधिपञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः