कृदन्तरूपाणि - परा + पञ्च् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परापञ्चनम्
अनीयर्
परापञ्चनीयः - परापञ्चनीया
ण्वुल्
परापञ्चकः - परापञ्चिका
तुमुँन्
परापञ्चितुम्
तव्य
परापञ्चितव्यः - परापञ्चितव्या
तृच्
परापञ्चिता - परापञ्चित्री
ल्यप्
परापञ्च्य
क्तवतुँ
परापञ्चितवान् - परापञ्चितवती
क्त
परापञ्चितः - परापञ्चिता
शानच्
परापञ्चमानः - परापञ्चमाना
ण्यत्
परापञ्च्यः - परापञ्च्या
अच्
परापञ्चः - परापञ्चा
घञ्
परापञ्चः
परापञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः