कृदन्तरूपाणि - निस् + ध्राख् + सन् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दिध्राखिषणम्
अनीयर्
निर्दिध्राखिषणीयः - निर्दिध्राखिषणीया
ण्वुल्
निर्दिध्राखिषकः - निर्दिध्राखिषिका
तुमुँन्
निर्दिध्राखिषितुम्
तव्य
निर्दिध्राखिषितव्यः - निर्दिध्राखिषितव्या
तृच्
निर्दिध्राखिषिता - निर्दिध्राखिषित्री
ल्यप्
निर्दिध्राखिष्य
क्तवतुँ
निर्दिध्राखिषितवान् - निर्दिध्राखिषितवती
क्त
निर्दिध्राखिषितः - निर्दिध्राखिषिता
शतृँ
निर्दिध्राखिषन् - निर्दिध्राखिषन्ती
यत्
निर्दिध्राखिष्यः - निर्दिध्राखिष्या
अच्
निर्दिध्राखिषः - निर्दिध्राखिषा
घञ्
निर्दिध्राखिषः
निर्दिध्राखिषा


सनादि प्रत्ययाः

उपसर्गाः