कृदन्तरूपाणि - अभि + ध्राख् + सन् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदिध्राखिषणम्
अनीयर्
अभिदिध्राखिषणीयः - अभिदिध्राखिषणीया
ण्वुल्
अभिदिध्राखिषकः - अभिदिध्राखिषिका
तुमुँन्
अभिदिध्राखिषितुम्
तव्य
अभिदिध्राखिषितव्यः - अभिदिध्राखिषितव्या
तृच्
अभिदिध्राखिषिता - अभिदिध्राखिषित्री
ल्यप्
अभिदिध्राखिष्य
क्तवतुँ
अभिदिध्राखिषितवान् - अभिदिध्राखिषितवती
क्त
अभिदिध्राखिषितः - अभिदिध्राखिषिता
शतृँ
अभिदिध्राखिषन् - अभिदिध्राखिषन्ती
यत्
अभिदिध्राखिष्यः - अभिदिध्राखिष्या
अच्
अभिदिध्राखिषः - अभिदिध्राखिषा
घञ्
अभिदिध्राखिषः
अभिदिध्राखिषा


सनादि प्रत्ययाः

उपसर्गाः