कृदन्तरूपाणि - अभि + ध्राख् + यङ् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदाध्राखणम्
अनीयर्
अभिदाध्राखणीयः - अभिदाध्राखणीया
ण्वुल्
अभिदाध्राखकः - अभिदाध्राखिका
तुमुँन्
अभिदाध्राखितुम्
तव्य
अभिदाध्राखितव्यः - अभिदाध्राखितव्या
तृच्
अभिदाध्राखिता - अभिदाध्राखित्री
ल्यप्
अभिदाध्राख्य
क्तवतुँ
अभिदाध्राखितवान् - अभिदाध्राखितवती
क्त
अभिदाध्राखितः - अभिदाध्राखिता
शानच्
अभिदाध्राख्यमाणः - अभिदाध्राख्यमाणा
यत्
अभिदाध्राख्यः - अभिदाध्राख्या
घञ्
अभिदाध्राखः
अभिदाध्राखा


सनादि प्रत्ययाः

उपसर्गाः