कृदन्तरूपाणि - निर् + ध्राख् + यङ् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दाध्राखणम्
अनीयर्
निर्दाध्राखणीयः - निर्दाध्राखणीया
ण्वुल्
निर्दाध्राखकः - निर्दाध्राखिका
तुमुँन्
निर्दाध्राखितुम्
तव्य
निर्दाध्राखितव्यः - निर्दाध्राखितव्या
तृच्
निर्दाध्राखिता - निर्दाध्राखित्री
ल्यप्
निर्दाध्राख्य
क्तवतुँ
निर्दाध्राखितवान् - निर्दाध्राखितवती
क्त
निर्दाध्राखितः - निर्दाध्राखिता
शानच्
निर्दाध्राख्यमाणः - निर्दाध्राख्यमाणा
यत्
निर्दाध्राख्यः - निर्दाध्राख्या
घञ्
निर्दाध्राखः
निर्दाध्राखा


सनादि प्रत्ययाः

उपसर्गाः