कृदन्तरूपाणि - अधि + ध्राख् + यङ् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिदाध्राखणम्
अनीयर्
अधिदाध्राखणीयः - अधिदाध्राखणीया
ण्वुल्
अधिदाध्राखकः - अधिदाध्राखिका
तुमुँन्
अधिदाध्राखितुम्
तव्य
अधिदाध्राखितव्यः - अधिदाध्राखितव्या
तृच्
अधिदाध्राखिता - अधिदाध्राखित्री
ल्यप्
अधिदाध्राख्य
क्तवतुँ
अधिदाध्राखितवान् - अधिदाध्राखितवती
क्त
अधिदाध्राखितः - अधिदाध्राखिता
शानच्
अधिदाध्राख्यमाणः - अधिदाध्राख्यमाणा
यत्
अधिदाध्राख्यः - अधिदाध्राख्या
घञ्
अधिदाध्राखः
अधिदाध्राखा


सनादि प्रत्ययाः

उपसर्गाः