कृदन्तरूपाणि - प्रति + ध्राख् + यङ् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदाध्राखणम्
अनीयर्
प्रतिदाध्राखणीयः - प्रतिदाध्राखणीया
ण्वुल्
प्रतिदाध्राखकः - प्रतिदाध्राखिका
तुमुँन्
प्रतिदाध्राखितुम्
तव्य
प्रतिदाध्राखितव्यः - प्रतिदाध्राखितव्या
तृच्
प्रतिदाध्राखिता - प्रतिदाध्राखित्री
ल्यप्
प्रतिदाध्राख्य
क्तवतुँ
प्रतिदाध्राखितवान् - प्रतिदाध्राखितवती
क्त
प्रतिदाध्राखितः - प्रतिदाध्राखिता
शानच्
प्रतिदाध्राख्यमाणः - प्रतिदाध्राख्यमाणा
यत्
प्रतिदाध्राख्यः - प्रतिदाध्राख्या
घञ्
प्रतिदाध्राखः
प्रतिदाध्राखा


सनादि प्रत्ययाः

उपसर्गाः