कृदन्तरूपाणि - परा + ध्राख् + यङ् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादाध्राखणम्
अनीयर्
परादाध्राखणीयः - परादाध्राखणीया
ण्वुल्
परादाध्राखकः - परादाध्राखिका
तुमुँन्
परादाध्राखितुम्
तव्य
परादाध्राखितव्यः - परादाध्राखितव्या
तृच्
परादाध्राखिता - परादाध्राखित्री
ल्यप्
परादाध्राख्य
क्तवतुँ
परादाध्राखितवान् - परादाध्राखितवती
क्त
परादाध्राखितः - परादाध्राखिता
शानच्
परादाध्राख्यमाणः - परादाध्राख्यमाणा
यत्
परादाध्राख्यः - परादाध्राख्या
घञ्
परादाध्राखः
परादाध्राखा


सनादि प्रत्ययाः

उपसर्गाः