कृदन्तरूपाणि - परा + ध्राख् + सन् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादिध्राखिषणम्
अनीयर्
परादिध्राखिषणीयः - परादिध्राखिषणीया
ण्वुल्
परादिध्राखिषकः - परादिध्राखिषिका
तुमुँन्
परादिध्राखिषितुम्
तव्य
परादिध्राखिषितव्यः - परादिध्राखिषितव्या
तृच्
परादिध्राखिषिता - परादिध्राखिषित्री
ल्यप्
परादिध्राखिष्य
क्तवतुँ
परादिध्राखिषितवान् - परादिध्राखिषितवती
क्त
परादिध्राखिषितः - परादिध्राखिषिता
शतृँ
परादिध्राखिषन् - परादिध्राखिषन्ती
यत्
परादिध्राखिष्यः - परादिध्राखिष्या
अच्
परादिध्राखिषः - परादिध्राखिषा
घञ्
परादिध्राखिषः
परादिध्राखिषा


सनादि प्रत्ययाः

उपसर्गाः