कृदन्तरूपाणि - ध्राख् + सन् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिध्राखिषणम्
अनीयर्
दिध्राखिषणीयः - दिध्राखिषणीया
ण्वुल्
दिध्राखिषकः - दिध्राखिषिका
तुमुँन्
दिध्राखिषितुम्
तव्य
दिध्राखिषितव्यः - दिध्राखिषितव्या
तृच्
दिध्राखिषिता - दिध्राखिषित्री
क्त्वा
दिध्राखिषित्वा
क्तवतुँ
दिध्राखिषितवान् - दिध्राखिषितवती
क्त
दिध्राखिषितः - दिध्राखिषिता
शतृँ
दिध्राखिषन् - दिध्राखिषन्ती
यत्
दिध्राखिष्यः - दिध्राखिष्या
अच्
दिध्राखिषः - दिध्राखिषा
घञ्
दिध्राखिषः
दिध्राखिषा


सनादि प्रत्ययाः

उपसर्गाः