कृदन्तरूपाणि - उत् + ध्राख् + सन् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्दिध्राखिषणम्
अनीयर्
उद्दिध्राखिषणीयः - उद्दिध्राखिषणीया
ण्वुल्
उद्दिध्राखिषकः - उद्दिध्राखिषिका
तुमुँन्
उद्दिध्राखिषितुम्
तव्य
उद्दिध्राखिषितव्यः - उद्दिध्राखिषितव्या
तृच्
उद्दिध्राखिषिता - उद्दिध्राखिषित्री
ल्यप्
उद्दिध्राखिष्य
क्तवतुँ
उद्दिध्राखिषितवान् - उद्दिध्राखिषितवती
क्त
उद्दिध्राखिषितः - उद्दिध्राखिषिता
शतृँ
उद्दिध्राखिषन् - उद्दिध्राखिषन्ती
यत्
उद्दिध्राखिष्यः - उद्दिध्राखिष्या
अच्
उद्दिध्राखिषः - उद्दिध्राखिषा
घञ्
उद्दिध्राखिषः
उद्दिध्राखिषा


सनादि प्रत्ययाः

उपसर्गाः