कृदन्तरूपाणि - उत् + ध्राख् + णिच्+सन् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्दिध्राखयिषणम्
अनीयर्
उद्दिध्राखयिषणीयः - उद्दिध्राखयिषणीया
ण्वुल्
उद्दिध्राखयिषकः - उद्दिध्राखयिषिका
तुमुँन्
उद्दिध्राखयिषितुम्
तव्य
उद्दिध्राखयिषितव्यः - उद्दिध्राखयिषितव्या
तृच्
उद्दिध्राखयिषिता - उद्दिध्राखयिषित्री
ल्यप्
उद्दिध्राखयिष्य
क्तवतुँ
उद्दिध्राखयिषितवान् - उद्दिध्राखयिषितवती
क्त
उद्दिध्राखयिषितः - उद्दिध्राखयिषिता
शतृँ
उद्दिध्राखयिषन् - उद्दिध्राखयिषन्ती
शानच्
उद्दिध्राखयिषमाणः - उद्दिध्राखयिषमाणा
यत्
उद्दिध्राखयिष्यः - उद्दिध्राखयिष्या
अच्
उद्दिध्राखयिषः - उद्दिध्राखयिषा
घञ्
उद्दिध्राखयिषः
उद्दिध्राखयिषा


सनादि प्रत्ययाः

उपसर्गाः