कृदन्तरूपाणि - निस् + ध्राख् + णिच्+सन् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दिध्राखयिषणम्
अनीयर्
निर्दिध्राखयिषणीयः - निर्दिध्राखयिषणीया
ण्वुल्
निर्दिध्राखयिषकः - निर्दिध्राखयिषिका
तुमुँन्
निर्दिध्राखयिषितुम्
तव्य
निर्दिध्राखयिषितव्यः - निर्दिध्राखयिषितव्या
तृच्
निर्दिध्राखयिषिता - निर्दिध्राखयिषित्री
ल्यप्
निर्दिध्राखयिष्य
क्तवतुँ
निर्दिध्राखयिषितवान् - निर्दिध्राखयिषितवती
क्त
निर्दिध्राखयिषितः - निर्दिध्राखयिषिता
शतृँ
निर्दिध्राखयिषन् - निर्दिध्राखयिषन्ती
शानच्
निर्दिध्राखयिषमाणः - निर्दिध्राखयिषमाणा
यत्
निर्दिध्राखयिष्यः - निर्दिध्राखयिष्या
अच्
निर्दिध्राखयिषः - निर्दिध्राखयिषा
घञ्
निर्दिध्राखयिषः
निर्दिध्राखयिषा


सनादि प्रत्ययाः

उपसर्गाः